सुबन्तावली ?कोकिलाभिव्याहारिन्

Roma

पुमान्एकद्विबहु
प्रथमाकोकिलाभिव्याहारी कोकिलाभिव्याहारिणौ कोकिलाभिव्याहारिणः
सम्बोधनम्कोकिलाभिव्याहारिन् कोकिलाभिव्याहारिणौ कोकिलाभिव्याहारिणः
द्वितीयाकोकिलाभिव्याहारिणम् कोकिलाभिव्याहारिणौ कोकिलाभिव्याहारिणः
तृतीयाकोकिलाभिव्याहारिणा कोकिलाभिव्याहारिभ्याम् कोकिलाभिव्याहारिभिः
चतुर्थीकोकिलाभिव्याहारिणे कोकिलाभिव्याहारिभ्याम् कोकिलाभिव्याहारिभ्यः
पञ्चमीकोकिलाभिव्याहारिणः कोकिलाभिव्याहारिभ्याम् कोकिलाभिव्याहारिभ्यः
षष्ठीकोकिलाभिव्याहारिणः कोकिलाभिव्याहारिणोः कोकिलाभिव्याहारिणाम्
सप्तमीकोकिलाभिव्याहारिणि कोकिलाभिव्याहारिणोः कोकिलाभिव्याहारिषु

समास कोकिलाभिव्याहारि

अव्यय ॰कोकिलाभिव्याहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria