Declension table of ?kokiṣyat

Deva

NeuterSingularDualPlural
Nominativekokiṣyat kokiṣyantī kokiṣyatī kokiṣyanti
Vocativekokiṣyat kokiṣyantī kokiṣyatī kokiṣyanti
Accusativekokiṣyat kokiṣyantī kokiṣyatī kokiṣyanti
Instrumentalkokiṣyatā kokiṣyadbhyām kokiṣyadbhiḥ
Dativekokiṣyate kokiṣyadbhyām kokiṣyadbhyaḥ
Ablativekokiṣyataḥ kokiṣyadbhyām kokiṣyadbhyaḥ
Genitivekokiṣyataḥ kokiṣyatoḥ kokiṣyatām
Locativekokiṣyati kokiṣyatoḥ kokiṣyatsu

Adverb -kokiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria