Declension table of ?kokiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kokiṣyan | kokiṣyantau | kokiṣyantaḥ |
Vocative | kokiṣyan | kokiṣyantau | kokiṣyantaḥ |
Accusative | kokiṣyantam | kokiṣyantau | kokiṣyataḥ |
Instrumental | kokiṣyatā | kokiṣyadbhyām | kokiṣyadbhiḥ |
Dative | kokiṣyate | kokiṣyadbhyām | kokiṣyadbhyaḥ |
Ablative | kokiṣyataḥ | kokiṣyadbhyām | kokiṣyadbhyaḥ |
Genitive | kokiṣyataḥ | kokiṣyatoḥ | kokiṣyatām |
Locative | kokiṣyati | kokiṣyatoḥ | kokiṣyatsu |