Declension table of ?kokiṣyantī

Deva

FeminineSingularDualPlural
Nominativekokiṣyantī kokiṣyantyau kokiṣyantyaḥ
Vocativekokiṣyanti kokiṣyantyau kokiṣyantyaḥ
Accusativekokiṣyantīm kokiṣyantyau kokiṣyantīḥ
Instrumentalkokiṣyantyā kokiṣyantībhyām kokiṣyantībhiḥ
Dativekokiṣyantyai kokiṣyantībhyām kokiṣyantībhyaḥ
Ablativekokiṣyantyāḥ kokiṣyantībhyām kokiṣyantībhyaḥ
Genitivekokiṣyantyāḥ kokiṣyantyoḥ kokiṣyantīnām
Locativekokiṣyantyām kokiṣyantyoḥ kokiṣyantīṣu

Compound kokiṣyanti - kokiṣyantī -

Adverb -kokiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria