Declension table of ?kokiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kokiṣyantī | kokiṣyantyau | kokiṣyantyaḥ |
Vocative | kokiṣyanti | kokiṣyantyau | kokiṣyantyaḥ |
Accusative | kokiṣyantīm | kokiṣyantyau | kokiṣyantīḥ |
Instrumental | kokiṣyantyā | kokiṣyantībhyām | kokiṣyantībhiḥ |
Dative | kokiṣyantyai | kokiṣyantībhyām | kokiṣyantībhyaḥ |
Ablative | kokiṣyantyāḥ | kokiṣyantībhyām | kokiṣyantībhyaḥ |
Genitive | kokiṣyantyāḥ | kokiṣyantyoḥ | kokiṣyantīnām |
Locative | kokiṣyantyām | kokiṣyantyoḥ | kokiṣyantīṣu |