Declension table of ?kokiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kokiṣyamāṇā | kokiṣyamāṇe | kokiṣyamāṇāḥ |
Vocative | kokiṣyamāṇe | kokiṣyamāṇe | kokiṣyamāṇāḥ |
Accusative | kokiṣyamāṇām | kokiṣyamāṇe | kokiṣyamāṇāḥ |
Instrumental | kokiṣyamāṇayā | kokiṣyamāṇābhyām | kokiṣyamāṇābhiḥ |
Dative | kokiṣyamāṇāyai | kokiṣyamāṇābhyām | kokiṣyamāṇābhyaḥ |
Ablative | kokiṣyamāṇāyāḥ | kokiṣyamāṇābhyām | kokiṣyamāṇābhyaḥ |
Genitive | kokiṣyamāṇāyāḥ | kokiṣyamāṇayoḥ | kokiṣyamāṇānām |
Locative | kokiṣyamāṇāyām | kokiṣyamāṇayoḥ | kokiṣyamāṇāsu |