Declension table of ?kokiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekokiṣyamāṇam kokiṣyamāṇe kokiṣyamāṇāni
Vocativekokiṣyamāṇa kokiṣyamāṇe kokiṣyamāṇāni
Accusativekokiṣyamāṇam kokiṣyamāṇe kokiṣyamāṇāni
Instrumentalkokiṣyamāṇena kokiṣyamāṇābhyām kokiṣyamāṇaiḥ
Dativekokiṣyamāṇāya kokiṣyamāṇābhyām kokiṣyamāṇebhyaḥ
Ablativekokiṣyamāṇāt kokiṣyamāṇābhyām kokiṣyamāṇebhyaḥ
Genitivekokiṣyamāṇasya kokiṣyamāṇayoḥ kokiṣyamāṇānām
Locativekokiṣyamāṇe kokiṣyamāṇayoḥ kokiṣyamāṇeṣu

Compound kokiṣyamāṇa -

Adverb -kokiṣyamāṇam -kokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria