Declension table of ?kokiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekokiṣyamāṇaḥ kokiṣyamāṇau kokiṣyamāṇāḥ
Vocativekokiṣyamāṇa kokiṣyamāṇau kokiṣyamāṇāḥ
Accusativekokiṣyamāṇam kokiṣyamāṇau kokiṣyamāṇān
Instrumentalkokiṣyamāṇena kokiṣyamāṇābhyām kokiṣyamāṇaiḥ kokiṣyamāṇebhiḥ
Dativekokiṣyamāṇāya kokiṣyamāṇābhyām kokiṣyamāṇebhyaḥ
Ablativekokiṣyamāṇāt kokiṣyamāṇābhyām kokiṣyamāṇebhyaḥ
Genitivekokiṣyamāṇasya kokiṣyamāṇayoḥ kokiṣyamāṇānām
Locativekokiṣyamāṇe kokiṣyamāṇayoḥ kokiṣyamāṇeṣu

Compound kokiṣyamāṇa -

Adverb -kokiṣyamāṇam -kokiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria