Declension table of ?kokiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kokiṣyamāṇaḥ | kokiṣyamāṇau | kokiṣyamāṇāḥ |
Vocative | kokiṣyamāṇa | kokiṣyamāṇau | kokiṣyamāṇāḥ |
Accusative | kokiṣyamāṇam | kokiṣyamāṇau | kokiṣyamāṇān |
Instrumental | kokiṣyamāṇena | kokiṣyamāṇābhyām | kokiṣyamāṇaiḥ kokiṣyamāṇebhiḥ |
Dative | kokiṣyamāṇāya | kokiṣyamāṇābhyām | kokiṣyamāṇebhyaḥ |
Ablative | kokiṣyamāṇāt | kokiṣyamāṇābhyām | kokiṣyamāṇebhyaḥ |
Genitive | kokiṣyamāṇasya | kokiṣyamāṇayoḥ | kokiṣyamāṇānām |
Locative | kokiṣyamāṇe | kokiṣyamāṇayoḥ | kokiṣyamāṇeṣu |