सुबन्तावली ?कोकबक

Roma

पुमान्एकद्विबहु
प्रथमाकोकबकः कोकबकौ कोकबकाः
सम्बोधनम्कोकबक कोकबकौ कोकबकाः
द्वितीयाकोकबकम् कोकबकौ कोकबकान्
तृतीयाकोकबकेन कोकबकाभ्याम् कोकबकैः कोकबकेभिः
चतुर्थीकोकबकाय कोकबकाभ्याम् कोकबकेभ्यः
पञ्चमीकोकबकात् कोकबकाभ्याम् कोकबकेभ्यः
षष्ठीकोकबकस्य कोकबकयोः कोकबकानाम्
सप्तमीकोकबके कोकबकयोः कोकबकेषु

समास कोकबक

अव्यय ॰कोकबकम् ॰कोकबकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria