Declension table of ?kojiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekojiṣyamāṇam kojiṣyamāṇe kojiṣyamāṇāni
Vocativekojiṣyamāṇa kojiṣyamāṇe kojiṣyamāṇāni
Accusativekojiṣyamāṇam kojiṣyamāṇe kojiṣyamāṇāni
Instrumentalkojiṣyamāṇena kojiṣyamāṇābhyām kojiṣyamāṇaiḥ
Dativekojiṣyamāṇāya kojiṣyamāṇābhyām kojiṣyamāṇebhyaḥ
Ablativekojiṣyamāṇāt kojiṣyamāṇābhyām kojiṣyamāṇebhyaḥ
Genitivekojiṣyamāṇasya kojiṣyamāṇayoḥ kojiṣyamāṇānām
Locativekojiṣyamāṇe kojiṣyamāṇayoḥ kojiṣyamāṇeṣu

Compound kojiṣyamāṇa -

Adverb -kojiṣyamāṇam -kojiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria