सुबन्तावली ?कोहयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकोहयिष्यन्ती कोहयिष्यन्त्यौ कोहयिष्यन्त्यः
सम्बोधनम्कोहयिष्यन्ति कोहयिष्यन्त्यौ कोहयिष्यन्त्यः
द्वितीयाकोहयिष्यन्तीम् कोहयिष्यन्त्यौ कोहयिष्यन्तीः
तृतीयाकोहयिष्यन्त्या कोहयिष्यन्तीभ्याम् कोहयिष्यन्तीभिः
चतुर्थीकोहयिष्यन्त्यै कोहयिष्यन्तीभ्याम् कोहयिष्यन्तीभ्यः
पञ्चमीकोहयिष्यन्त्याः कोहयिष्यन्तीभ्याम् कोहयिष्यन्तीभ्यः
षष्ठीकोहयिष्यन्त्याः कोहयिष्यन्त्योः कोहयिष्यन्तीनाम्
सप्तमीकोहयिष्यन्त्याम् कोहयिष्यन्त्योः कोहयिष्यन्तीषु

समास कोहयिष्यन्ति कोहयिष्यन्ती

अव्यय ॰कोहयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria