सुबन्तावली ?कोहड

Roma

पुमान्एकद्विबहु
प्रथमाकोहडः कोहडौ कोहडाः
सम्बोधनम्कोहड कोहडौ कोहडाः
द्वितीयाकोहडम् कोहडौ कोहडान्
तृतीयाकोहडेन कोहडाभ्याम् कोहडैः कोहडेभिः
चतुर्थीकोहडाय कोहडाभ्याम् कोहडेभ्यः
पञ्चमीकोहडात् कोहडाभ्याम् कोहडेभ्यः
षष्ठीकोहडस्य कोहडयोः कोहडानाम्
सप्तमीकोहडे कोहडयोः कोहडेषु

समास कोहड

अव्यय ॰कोहडम् ॰कोहडात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria