Declension table of koṅkaṇī

Deva

FeminineSingularDualPlural
Nominativekoṅkaṇī koṅkaṇyau koṅkaṇyaḥ
Vocativekoṅkaṇi koṅkaṇyau koṅkaṇyaḥ
Accusativekoṅkaṇīm koṅkaṇyau koṅkaṇīḥ
Instrumentalkoṅkaṇyā koṅkaṇībhyām koṅkaṇībhiḥ
Dativekoṅkaṇyai koṅkaṇībhyām koṅkaṇībhyaḥ
Ablativekoṅkaṇyāḥ koṅkaṇībhyām koṅkaṇībhyaḥ
Genitivekoṅkaṇyāḥ koṅkaṇyoḥ koṅkaṇīnām
Locativekoṅkaṇyām koṅkaṇyoḥ koṅkaṇīṣu

Compound koṅkaṇi - koṅkaṇī -

Adverb -koṅkaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria