Declension table of koṅkaṇa

Deva

MasculineSingularDualPlural
Nominativekoṅkaṇaḥ koṅkaṇau koṅkaṇāḥ
Vocativekoṅkaṇa koṅkaṇau koṅkaṇāḥ
Accusativekoṅkaṇam koṅkaṇau koṅkaṇān
Instrumentalkoṅkaṇena koṅkaṇābhyām koṅkaṇaiḥ koṅkaṇebhiḥ
Dativekoṅkaṇāya koṅkaṇābhyām koṅkaṇebhyaḥ
Ablativekoṅkaṇāt koṅkaṇābhyām koṅkaṇebhyaḥ
Genitivekoṅkaṇasya koṅkaṇayoḥ koṅkaṇānām
Locativekoṅkaṇe koṅkaṇayoḥ koṅkaṇeṣu

Compound koṅkaṇa -

Adverb -koṅkaṇam -koṅkaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria