Declension table of ?kodyamāna

Deva

NeuterSingularDualPlural
Nominativekodyamānam kodyamāne kodyamānāni
Vocativekodyamāna kodyamāne kodyamānāni
Accusativekodyamānam kodyamāne kodyamānāni
Instrumentalkodyamānena kodyamānābhyām kodyamānaiḥ
Dativekodyamānāya kodyamānābhyām kodyamānebhyaḥ
Ablativekodyamānāt kodyamānābhyām kodyamānebhyaḥ
Genitivekodyamānasya kodyamānayoḥ kodyamānānām
Locativekodyamāne kodyamānayoḥ kodyamāneṣu

Compound kodyamāna -

Adverb -kodyamānam -kodyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria