Declension table of ?koditavatī

Deva

FeminineSingularDualPlural
Nominativekoditavatī koditavatyau koditavatyaḥ
Vocativekoditavati koditavatyau koditavatyaḥ
Accusativekoditavatīm koditavatyau koditavatīḥ
Instrumentalkoditavatyā koditavatībhyām koditavatībhiḥ
Dativekoditavatyai koditavatībhyām koditavatībhyaḥ
Ablativekoditavatyāḥ koditavatībhyām koditavatībhyaḥ
Genitivekoditavatyāḥ koditavatyoḥ koditavatīnām
Locativekoditavatyām koditavatyoḥ koditavatīṣu

Compound koditavati - koditavatī -

Adverb -koditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria