Declension table of ?koditavat

Deva

NeuterSingularDualPlural
Nominativekoditavat koditavantī koditavatī koditavanti
Vocativekoditavat koditavantī koditavatī koditavanti
Accusativekoditavat koditavantī koditavatī koditavanti
Instrumentalkoditavatā koditavadbhyām koditavadbhiḥ
Dativekoditavate koditavadbhyām koditavadbhyaḥ
Ablativekoditavataḥ koditavadbhyām koditavadbhyaḥ
Genitivekoditavataḥ koditavatoḥ koditavatām
Locativekoditavati koditavatoḥ koditavatsu

Adverb -koditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria