Declension table of ?kodayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekodayiṣyamāṇā kodayiṣyamāṇe kodayiṣyamāṇāḥ
Vocativekodayiṣyamāṇe kodayiṣyamāṇe kodayiṣyamāṇāḥ
Accusativekodayiṣyamāṇām kodayiṣyamāṇe kodayiṣyamāṇāḥ
Instrumentalkodayiṣyamāṇayā kodayiṣyamāṇābhyām kodayiṣyamāṇābhiḥ
Dativekodayiṣyamāṇāyai kodayiṣyamāṇābhyām kodayiṣyamāṇābhyaḥ
Ablativekodayiṣyamāṇāyāḥ kodayiṣyamāṇābhyām kodayiṣyamāṇābhyaḥ
Genitivekodayiṣyamāṇāyāḥ kodayiṣyamāṇayoḥ kodayiṣyamāṇānām
Locativekodayiṣyamāṇāyām kodayiṣyamāṇayoḥ kodayiṣyamāṇāsu

Adverb -kodayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria