सुबन्तावली ?कोदयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकोदयिष्यमाणः कोदयिष्यमाणौ कोदयिष्यमाणाः
सम्बोधनम्कोदयिष्यमाण कोदयिष्यमाणौ कोदयिष्यमाणाः
द्वितीयाकोदयिष्यमाणम् कोदयिष्यमाणौ कोदयिष्यमाणान्
तृतीयाकोदयिष्यमाणेन कोदयिष्यमाणाभ्याम् कोदयिष्यमाणैः कोदयिष्यमाणेभिः
चतुर्थीकोदयिष्यमाणाय कोदयिष्यमाणाभ्याम् कोदयिष्यमाणेभ्यः
पञ्चमीकोदयिष्यमाणात् कोदयिष्यमाणाभ्याम् कोदयिष्यमाणेभ्यः
षष्ठीकोदयिष्यमाणस्य कोदयिष्यमाणयोः कोदयिष्यमाणानाम्
सप्तमीकोदयिष्यमाणे कोदयिष्यमाणयोः कोदयिष्यमाणेषु

समास कोदयिष्यमाण

अव्यय ॰कोदयिष्यमाणम् ॰कोदयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria