Declension table of ?kodayamāna

Deva

NeuterSingularDualPlural
Nominativekodayamānam kodayamāne kodayamānāni
Vocativekodayamāna kodayamāne kodayamānāni
Accusativekodayamānam kodayamāne kodayamānāni
Instrumentalkodayamānena kodayamānābhyām kodayamānaiḥ
Dativekodayamānāya kodayamānābhyām kodayamānebhyaḥ
Ablativekodayamānāt kodayamānābhyām kodayamānebhyaḥ
Genitivekodayamānasya kodayamānayoḥ kodayamānānām
Locativekodayamāne kodayamānayoḥ kodayamāneṣu

Compound kodayamāna -

Adverb -kodayamānam -kodayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria