Declension table of ?kodayamāna

Deva

MasculineSingularDualPlural
Nominativekodayamānaḥ kodayamānau kodayamānāḥ
Vocativekodayamāna kodayamānau kodayamānāḥ
Accusativekodayamānam kodayamānau kodayamānān
Instrumentalkodayamānena kodayamānābhyām kodayamānaiḥ kodayamānebhiḥ
Dativekodayamānāya kodayamānābhyām kodayamānebhyaḥ
Ablativekodayamānāt kodayamānābhyām kodayamānebhyaḥ
Genitivekodayamānasya kodayamānayoḥ kodayamānānām
Locativekodayamāne kodayamānayoḥ kodayamāneṣu

Compound kodayamāna -

Adverb -kodayamānam -kodayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria