Declension table of ?kocitavyā

Deva

FeminineSingularDualPlural
Nominativekocitavyā kocitavye kocitavyāḥ
Vocativekocitavye kocitavye kocitavyāḥ
Accusativekocitavyām kocitavye kocitavyāḥ
Instrumentalkocitavyayā kocitavyābhyām kocitavyābhiḥ
Dativekocitavyāyai kocitavyābhyām kocitavyābhyaḥ
Ablativekocitavyāyāḥ kocitavyābhyām kocitavyābhyaḥ
Genitivekocitavyāyāḥ kocitavyayoḥ kocitavyānām
Locativekocitavyāyām kocitavyayoḥ kocitavyāsu

Adverb -kocitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria