Declension table of ?kocitavya

Deva

MasculineSingularDualPlural
Nominativekocitavyaḥ kocitavyau kocitavyāḥ
Vocativekocitavya kocitavyau kocitavyāḥ
Accusativekocitavyam kocitavyau kocitavyān
Instrumentalkocitavyena kocitavyābhyām kocitavyaiḥ kocitavyebhiḥ
Dativekocitavyāya kocitavyābhyām kocitavyebhyaḥ
Ablativekocitavyāt kocitavyābhyām kocitavyebhyaḥ
Genitivekocitavyasya kocitavyayoḥ kocitavyānām
Locativekocitavye kocitavyayoḥ kocitavyeṣu

Compound kocitavya -

Adverb -kocitavyam -kocitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria