Declension table of ?kocitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocitavat | kocitavantī kocitavatī | kocitavanti |
Vocative | kocitavat | kocitavantī kocitavatī | kocitavanti |
Accusative | kocitavat | kocitavantī kocitavatī | kocitavanti |
Instrumental | kocitavatā | kocitavadbhyām | kocitavadbhiḥ |
Dative | kocitavate | kocitavadbhyām | kocitavadbhyaḥ |
Ablative | kocitavataḥ | kocitavadbhyām | kocitavadbhyaḥ |
Genitive | kocitavataḥ | kocitavatoḥ | kocitavatām |
Locative | kocitavati | kocitavatoḥ | kocitavatsu |