Declension table of ?kocitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocitavān | kocitavantau | kocitavantaḥ |
Vocative | kocitavan | kocitavantau | kocitavantaḥ |
Accusative | kocitavantam | kocitavantau | kocitavataḥ |
Instrumental | kocitavatā | kocitavadbhyām | kocitavadbhiḥ |
Dative | kocitavate | kocitavadbhyām | kocitavadbhyaḥ |
Ablative | kocitavataḥ | kocitavadbhyām | kocitavadbhyaḥ |
Genitive | kocitavataḥ | kocitavatoḥ | kocitavatām |
Locative | kocitavati | kocitavatoḥ | kocitavatsu |