Declension table of ?kociṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kociṣyat | kociṣyantī kociṣyatī | kociṣyanti |
Vocative | kociṣyat | kociṣyantī kociṣyatī | kociṣyanti |
Accusative | kociṣyat | kociṣyantī kociṣyatī | kociṣyanti |
Instrumental | kociṣyatā | kociṣyadbhyām | kociṣyadbhiḥ |
Dative | kociṣyate | kociṣyadbhyām | kociṣyadbhyaḥ |
Ablative | kociṣyataḥ | kociṣyadbhyām | kociṣyadbhyaḥ |
Genitive | kociṣyataḥ | kociṣyatoḥ | kociṣyatām |
Locative | kociṣyati | kociṣyatoḥ | kociṣyatsu |