Declension table of ?kociṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kociṣyan | kociṣyantau | kociṣyantaḥ |
Vocative | kociṣyan | kociṣyantau | kociṣyantaḥ |
Accusative | kociṣyantam | kociṣyantau | kociṣyataḥ |
Instrumental | kociṣyatā | kociṣyadbhyām | kociṣyadbhiḥ |
Dative | kociṣyate | kociṣyadbhyām | kociṣyadbhyaḥ |
Ablative | kociṣyataḥ | kociṣyadbhyām | kociṣyadbhyaḥ |
Genitive | kociṣyataḥ | kociṣyatoḥ | kociṣyatām |
Locative | kociṣyati | kociṣyatoḥ | kociṣyatsu |