Declension table of ?kociṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kociṣyantī | kociṣyantyau | kociṣyantyaḥ |
Vocative | kociṣyanti | kociṣyantyau | kociṣyantyaḥ |
Accusative | kociṣyantīm | kociṣyantyau | kociṣyantīḥ |
Instrumental | kociṣyantyā | kociṣyantībhyām | kociṣyantībhiḥ |
Dative | kociṣyantyai | kociṣyantībhyām | kociṣyantībhyaḥ |
Ablative | kociṣyantyāḥ | kociṣyantībhyām | kociṣyantībhyaḥ |
Genitive | kociṣyantyāḥ | kociṣyantyoḥ | kociṣyantīnām |
Locative | kociṣyantyām | kociṣyantyoḥ | kociṣyantīṣu |