Declension table of ?kociṣyantī

Deva

FeminineSingularDualPlural
Nominativekociṣyantī kociṣyantyau kociṣyantyaḥ
Vocativekociṣyanti kociṣyantyau kociṣyantyaḥ
Accusativekociṣyantīm kociṣyantyau kociṣyantīḥ
Instrumentalkociṣyantyā kociṣyantībhyām kociṣyantībhiḥ
Dativekociṣyantyai kociṣyantībhyām kociṣyantībhyaḥ
Ablativekociṣyantyāḥ kociṣyantībhyām kociṣyantībhyaḥ
Genitivekociṣyantyāḥ kociṣyantyoḥ kociṣyantīnām
Locativekociṣyantyām kociṣyantyoḥ kociṣyantīṣu

Compound kociṣyanti - kociṣyantī -

Adverb -kociṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria