Declension table of ?kocayiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocayiṣyat | kocayiṣyantī kocayiṣyatī | kocayiṣyanti |
Vocative | kocayiṣyat | kocayiṣyantī kocayiṣyatī | kocayiṣyanti |
Accusative | kocayiṣyat | kocayiṣyantī kocayiṣyatī | kocayiṣyanti |
Instrumental | kocayiṣyatā | kocayiṣyadbhyām | kocayiṣyadbhiḥ |
Dative | kocayiṣyate | kocayiṣyadbhyām | kocayiṣyadbhyaḥ |
Ablative | kocayiṣyataḥ | kocayiṣyadbhyām | kocayiṣyadbhyaḥ |
Genitive | kocayiṣyataḥ | kocayiṣyatoḥ | kocayiṣyatām |
Locative | kocayiṣyati | kocayiṣyatoḥ | kocayiṣyatsu |