Declension table of ?kocayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocayiṣyan | kocayiṣyantau | kocayiṣyantaḥ |
Vocative | kocayiṣyan | kocayiṣyantau | kocayiṣyantaḥ |
Accusative | kocayiṣyantam | kocayiṣyantau | kocayiṣyataḥ |
Instrumental | kocayiṣyatā | kocayiṣyadbhyām | kocayiṣyadbhiḥ |
Dative | kocayiṣyate | kocayiṣyadbhyām | kocayiṣyadbhyaḥ |
Ablative | kocayiṣyataḥ | kocayiṣyadbhyām | kocayiṣyadbhyaḥ |
Genitive | kocayiṣyataḥ | kocayiṣyatoḥ | kocayiṣyatām |
Locative | kocayiṣyati | kocayiṣyatoḥ | kocayiṣyatsu |