Declension table of ?kocayiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocayiṣyantī | kocayiṣyantyau | kocayiṣyantyaḥ |
Vocative | kocayiṣyanti | kocayiṣyantyau | kocayiṣyantyaḥ |
Accusative | kocayiṣyantīm | kocayiṣyantyau | kocayiṣyantīḥ |
Instrumental | kocayiṣyantyā | kocayiṣyantībhyām | kocayiṣyantībhiḥ |
Dative | kocayiṣyantyai | kocayiṣyantībhyām | kocayiṣyantībhyaḥ |
Ablative | kocayiṣyantyāḥ | kocayiṣyantībhyām | kocayiṣyantībhyaḥ |
Genitive | kocayiṣyantyāḥ | kocayiṣyantyoḥ | kocayiṣyantīnām |
Locative | kocayiṣyantyām | kocayiṣyantyoḥ | kocayiṣyantīṣu |