Declension table of ?kocayiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocayiṣyamāṇam | kocayiṣyamāṇe | kocayiṣyamāṇāni |
Vocative | kocayiṣyamāṇa | kocayiṣyamāṇe | kocayiṣyamāṇāni |
Accusative | kocayiṣyamāṇam | kocayiṣyamāṇe | kocayiṣyamāṇāni |
Instrumental | kocayiṣyamāṇena | kocayiṣyamāṇābhyām | kocayiṣyamāṇaiḥ |
Dative | kocayiṣyamāṇāya | kocayiṣyamāṇābhyām | kocayiṣyamāṇebhyaḥ |
Ablative | kocayiṣyamāṇāt | kocayiṣyamāṇābhyām | kocayiṣyamāṇebhyaḥ |
Genitive | kocayiṣyamāṇasya | kocayiṣyamāṇayoḥ | kocayiṣyamāṇānām |
Locative | kocayiṣyamāṇe | kocayiṣyamāṇayoḥ | kocayiṣyamāṇeṣu |