Declension table of ?kocayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kocayiṣyamāṇaḥ | kocayiṣyamāṇau | kocayiṣyamāṇāḥ |
Vocative | kocayiṣyamāṇa | kocayiṣyamāṇau | kocayiṣyamāṇāḥ |
Accusative | kocayiṣyamāṇam | kocayiṣyamāṇau | kocayiṣyamāṇān |
Instrumental | kocayiṣyamāṇena | kocayiṣyamāṇābhyām | kocayiṣyamāṇaiḥ kocayiṣyamāṇebhiḥ |
Dative | kocayiṣyamāṇāya | kocayiṣyamāṇābhyām | kocayiṣyamāṇebhyaḥ |
Ablative | kocayiṣyamāṇāt | kocayiṣyamāṇābhyām | kocayiṣyamāṇebhyaḥ |
Genitive | kocayiṣyamāṇasya | kocayiṣyamāṇayoḥ | kocayiṣyamāṇānām |
Locative | kocayiṣyamāṇe | kocayiṣyamāṇayoḥ | kocayiṣyamāṇeṣu |