सुबन्तावली ?कोचयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकोचयिष्यमाणः कोचयिष्यमाणौ कोचयिष्यमाणाः
सम्बोधनम्कोचयिष्यमाण कोचयिष्यमाणौ कोचयिष्यमाणाः
द्वितीयाकोचयिष्यमाणम् कोचयिष्यमाणौ कोचयिष्यमाणान्
तृतीयाकोचयिष्यमाणेन कोचयिष्यमाणाभ्याम् कोचयिष्यमाणैः कोचयिष्यमाणेभिः
चतुर्थीकोचयिष्यमाणाय कोचयिष्यमाणाभ्याम् कोचयिष्यमाणेभ्यः
पञ्चमीकोचयिष्यमाणात् कोचयिष्यमाणाभ्याम् कोचयिष्यमाणेभ्यः
षष्ठीकोचयिष्यमाणस्य कोचयिष्यमाणयोः कोचयिष्यमाणानाम्
सप्तमीकोचयिष्यमाणे कोचयिष्यमाणयोः कोचयिष्यमाणेषु

समास कोचयिष्यमाण

अव्यय ॰कोचयिष्यमाणम् ॰कोचयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria