Declension table of ?koṭya

Deva

MasculineSingularDualPlural
Nominativekoṭyaḥ koṭyau koṭyāḥ
Vocativekoṭya koṭyau koṭyāḥ
Accusativekoṭyam koṭyau koṭyān
Instrumentalkoṭyena koṭyābhyām koṭyaiḥ koṭyebhiḥ
Dativekoṭyāya koṭyābhyām koṭyebhyaḥ
Ablativekoṭyāt koṭyābhyām koṭyebhyaḥ
Genitivekoṭyasya koṭyayoḥ koṭyānām
Locativekoṭye koṭyayoḥ koṭyeṣu

Compound koṭya -

Adverb -koṭyam -koṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria