Declension table of ?koṭitavya

Deva

MasculineSingularDualPlural
Nominativekoṭitavyaḥ koṭitavyau koṭitavyāḥ
Vocativekoṭitavya koṭitavyau koṭitavyāḥ
Accusativekoṭitavyam koṭitavyau koṭitavyān
Instrumentalkoṭitavyena koṭitavyābhyām koṭitavyaiḥ koṭitavyebhiḥ
Dativekoṭitavyāya koṭitavyābhyām koṭitavyebhyaḥ
Ablativekoṭitavyāt koṭitavyābhyām koṭitavyebhyaḥ
Genitivekoṭitavyasya koṭitavyayoḥ koṭitavyānām
Locativekoṭitavye koṭitavyayoḥ koṭitavyeṣu

Compound koṭitavya -

Adverb -koṭitavyam -koṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria