Declension table of ?koṭita

Deva

MasculineSingularDualPlural
Nominativekoṭitaḥ koṭitau koṭitāḥ
Vocativekoṭita koṭitau koṭitāḥ
Accusativekoṭitam koṭitau koṭitān
Instrumentalkoṭitena koṭitābhyām koṭitaiḥ koṭitebhiḥ
Dativekoṭitāya koṭitābhyām koṭitebhyaḥ
Ablativekoṭitāt koṭitābhyām koṭitebhyaḥ
Genitivekoṭitasya koṭitayoḥ koṭitānām
Locativekoṭite koṭitayoḥ koṭiteṣu

Compound koṭita -

Adverb -koṭitam -koṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria