Declension table of koṭikāsya

Deva

MasculineSingularDualPlural
Nominativekoṭikāsyaḥ koṭikāsyau koṭikāsyāḥ
Vocativekoṭikāsya koṭikāsyau koṭikāsyāḥ
Accusativekoṭikāsyam koṭikāsyau koṭikāsyān
Instrumentalkoṭikāsyena koṭikāsyābhyām koṭikāsyaiḥ koṭikāsyebhiḥ
Dativekoṭikāsyāya koṭikāsyābhyām koṭikāsyebhyaḥ
Ablativekoṭikāsyāt koṭikāsyābhyām koṭikāsyebhyaḥ
Genitivekoṭikāsyasya koṭikāsyayoḥ koṭikāsyānām
Locativekoṭikāsye koṭikāsyayoḥ koṭikāsyeṣu

Compound koṭikāsya -

Adverb -koṭikāsyam -koṭikāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria