Declension table of koṭi

Deva

FeminineSingularDualPlural
Nominativekoṭiḥ koṭī koṭayaḥ
Vocativekoṭe koṭī koṭayaḥ
Accusativekoṭim koṭī koṭīḥ
Instrumentalkoṭyā koṭibhyām koṭibhiḥ
Dativekoṭyai koṭaye koṭibhyām koṭibhyaḥ
Ablativekoṭyāḥ koṭeḥ koṭibhyām koṭibhyaḥ
Genitivekoṭyāḥ koṭeḥ koṭyoḥ koṭīnām
Locativekoṭyām koṭau koṭyoḥ koṭiṣu

Compound koṭi -

Adverb -koṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria