Declension table of ?koṭiṣyat

Deva

NeuterSingularDualPlural
Nominativekoṭiṣyat koṭiṣyantī koṭiṣyatī koṭiṣyanti
Vocativekoṭiṣyat koṭiṣyantī koṭiṣyatī koṭiṣyanti
Accusativekoṭiṣyat koṭiṣyantī koṭiṣyatī koṭiṣyanti
Instrumentalkoṭiṣyatā koṭiṣyadbhyām koṭiṣyadbhiḥ
Dativekoṭiṣyate koṭiṣyadbhyām koṭiṣyadbhyaḥ
Ablativekoṭiṣyataḥ koṭiṣyadbhyām koṭiṣyadbhyaḥ
Genitivekoṭiṣyataḥ koṭiṣyatoḥ koṭiṣyatām
Locativekoṭiṣyati koṭiṣyatoḥ koṭiṣyatsu

Adverb -koṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria