Declension table of ?koṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativekoṭiṣyantī koṭiṣyantyau koṭiṣyantyaḥ
Vocativekoṭiṣyanti koṭiṣyantyau koṭiṣyantyaḥ
Accusativekoṭiṣyantīm koṭiṣyantyau koṭiṣyantīḥ
Instrumentalkoṭiṣyantyā koṭiṣyantībhyām koṭiṣyantībhiḥ
Dativekoṭiṣyantyai koṭiṣyantībhyām koṭiṣyantībhyaḥ
Ablativekoṭiṣyantyāḥ koṭiṣyantībhyām koṭiṣyantībhyaḥ
Genitivekoṭiṣyantyāḥ koṭiṣyantyoḥ koṭiṣyantīnām
Locativekoṭiṣyantyām koṭiṣyantyoḥ koṭiṣyantīṣu

Compound koṭiṣyanti - koṭiṣyantī -

Adverb -koṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria