Declension table of ?koṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativekoṭayiṣyan koṭayiṣyantau koṭayiṣyantaḥ
Vocativekoṭayiṣyan koṭayiṣyantau koṭayiṣyantaḥ
Accusativekoṭayiṣyantam koṭayiṣyantau koṭayiṣyataḥ
Instrumentalkoṭayiṣyatā koṭayiṣyadbhyām koṭayiṣyadbhiḥ
Dativekoṭayiṣyate koṭayiṣyadbhyām koṭayiṣyadbhyaḥ
Ablativekoṭayiṣyataḥ koṭayiṣyadbhyām koṭayiṣyadbhyaḥ
Genitivekoṭayiṣyataḥ koṭayiṣyatoḥ koṭayiṣyatām
Locativekoṭayiṣyati koṭayiṣyatoḥ koṭayiṣyatsu

Compound koṭayiṣyat -

Adverb -koṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria