Declension table of ?koṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekoṭayiṣyantī koṭayiṣyantyau koṭayiṣyantyaḥ
Vocativekoṭayiṣyanti koṭayiṣyantyau koṭayiṣyantyaḥ
Accusativekoṭayiṣyantīm koṭayiṣyantyau koṭayiṣyantīḥ
Instrumentalkoṭayiṣyantyā koṭayiṣyantībhyām koṭayiṣyantībhiḥ
Dativekoṭayiṣyantyai koṭayiṣyantībhyām koṭayiṣyantībhyaḥ
Ablativekoṭayiṣyantyāḥ koṭayiṣyantībhyām koṭayiṣyantībhyaḥ
Genitivekoṭayiṣyantyāḥ koṭayiṣyantyoḥ koṭayiṣyantīnām
Locativekoṭayiṣyantyām koṭayiṣyantyoḥ koṭayiṣyantīṣu

Compound koṭayiṣyanti - koṭayiṣyantī -

Adverb -koṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria