Declension table of ?koṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekoṭayiṣyamāṇā koṭayiṣyamāṇe koṭayiṣyamāṇāḥ
Vocativekoṭayiṣyamāṇe koṭayiṣyamāṇe koṭayiṣyamāṇāḥ
Accusativekoṭayiṣyamāṇām koṭayiṣyamāṇe koṭayiṣyamāṇāḥ
Instrumentalkoṭayiṣyamāṇayā koṭayiṣyamāṇābhyām koṭayiṣyamāṇābhiḥ
Dativekoṭayiṣyamāṇāyai koṭayiṣyamāṇābhyām koṭayiṣyamāṇābhyaḥ
Ablativekoṭayiṣyamāṇāyāḥ koṭayiṣyamāṇābhyām koṭayiṣyamāṇābhyaḥ
Genitivekoṭayiṣyamāṇāyāḥ koṭayiṣyamāṇayoḥ koṭayiṣyamāṇānām
Locativekoṭayiṣyamāṇāyām koṭayiṣyamāṇayoḥ koṭayiṣyamāṇāsu

Adverb -koṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria