Declension table of ?koṭanīya

Deva

MasculineSingularDualPlural
Nominativekoṭanīyaḥ koṭanīyau koṭanīyāḥ
Vocativekoṭanīya koṭanīyau koṭanīyāḥ
Accusativekoṭanīyam koṭanīyau koṭanīyān
Instrumentalkoṭanīyena koṭanīyābhyām koṭanīyaiḥ koṭanīyebhiḥ
Dativekoṭanīyāya koṭanīyābhyām koṭanīyebhyaḥ
Ablativekoṭanīyāt koṭanīyābhyām koṭanīyebhyaḥ
Genitivekoṭanīyasya koṭanīyayoḥ koṭanīyānām
Locativekoṭanīye koṭanīyayoḥ koṭanīyeṣu

Compound koṭanīya -

Adverb -koṭanīyam -koṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria