Declension table of koṭṭa

Deva

MasculineSingularDualPlural
Nominativekoṭṭaḥ koṭṭau koṭṭāḥ
Vocativekoṭṭa koṭṭau koṭṭāḥ
Accusativekoṭṭam koṭṭau koṭṭān
Instrumentalkoṭṭena koṭṭābhyām koṭṭaiḥ koṭṭebhiḥ
Dativekoṭṭāya koṭṭābhyām koṭṭebhyaḥ
Ablativekoṭṭāt koṭṭābhyām koṭṭebhyaḥ
Genitivekoṭṭasya koṭṭayoḥ koṭṭānām
Locativekoṭṭe koṭṭayoḥ koṭṭeṣu

Compound koṭṭa -

Adverb -koṭṭam -koṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria