Declension table of ?koṣaṇīya

Deva

NeuterSingularDualPlural
Nominativekoṣaṇīyam koṣaṇīye koṣaṇīyāni
Vocativekoṣaṇīya koṣaṇīye koṣaṇīyāni
Accusativekoṣaṇīyam koṣaṇīye koṣaṇīyāni
Instrumentalkoṣaṇīyena koṣaṇīyābhyām koṣaṇīyaiḥ
Dativekoṣaṇīyāya koṣaṇīyābhyām koṣaṇīyebhyaḥ
Ablativekoṣaṇīyāt koṣaṇīyābhyām koṣaṇīyebhyaḥ
Genitivekoṣaṇīyasya koṣaṇīyayoḥ koṣaṇīyānām
Locativekoṣaṇīye koṣaṇīyayoḥ koṣaṇīyeṣu

Compound koṣaṇīya -

Adverb -koṣaṇīyam -koṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria