सुबन्तावली ?कोष्ठीप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाकोष्ठीप्रदीपः कोष्ठीप्रदीपौ कोष्ठीप्रदीपाः
सम्बोधनम्कोष्ठीप्रदीप कोष्ठीप्रदीपौ कोष्ठीप्रदीपाः
द्वितीयाकोष्ठीप्रदीपम् कोष्ठीप्रदीपौ कोष्ठीप्रदीपान्
तृतीयाकोष्ठीप्रदीपेन कोष्ठीप्रदीपाभ्याम् कोष्ठीप्रदीपैः कोष्ठीप्रदीपेभिः
चतुर्थीकोष्ठीप्रदीपाय कोष्ठीप्रदीपाभ्याम् कोष्ठीप्रदीपेभ्यः
पञ्चमीकोष्ठीप्रदीपात् कोष्ठीप्रदीपाभ्याम् कोष्ठीप्रदीपेभ्यः
षष्ठीकोष्ठीप्रदीपस्य कोष्ठीप्रदीपयोः कोष्ठीप्रदीपानाम्
सप्तमीकोष्ठीप्रदीपे कोष्ठीप्रदीपयोः कोष्ठीप्रदीपेषु

समास कोष्ठीप्रदीप

अव्यय ॰कोष्ठीप्रदीपम् ॰कोष्ठीप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria