Declension table of koṣṭhaka

Deva

NeuterSingularDualPlural
Nominativekoṣṭhakam koṣṭhake koṣṭhakāni
Vocativekoṣṭhaka koṣṭhake koṣṭhakāni
Accusativekoṣṭhakam koṣṭhake koṣṭhakāni
Instrumentalkoṣṭhakena koṣṭhakābhyām koṣṭhakaiḥ
Dativekoṣṭhakāya koṣṭhakābhyām koṣṭhakebhyaḥ
Ablativekoṣṭhakāt koṣṭhakābhyām koṣṭhakebhyaḥ
Genitivekoṣṭhakasya koṣṭhakayoḥ koṣṭhakānām
Locativekoṣṭhake koṣṭhakayoḥ koṣṭhakeṣu

Compound koṣṭhaka -

Adverb -koṣṭhakam -koṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria