Declension table of koṣṭhaka

Deva

MasculineSingularDualPlural
Nominativekoṣṭhakaḥ koṣṭhakau koṣṭhakāḥ
Vocativekoṣṭhaka koṣṭhakau koṣṭhakāḥ
Accusativekoṣṭhakam koṣṭhakau koṣṭhakān
Instrumentalkoṣṭhakena koṣṭhakābhyām koṣṭhakaiḥ koṣṭhakebhiḥ
Dativekoṣṭhakāya koṣṭhakābhyām koṣṭhakebhyaḥ
Ablativekoṣṭhakāt koṣṭhakābhyām koṣṭhakebhyaḥ
Genitivekoṣṭhakasya koṣṭhakayoḥ koṣṭhakānām
Locativekoṣṭhake koṣṭhakayoḥ koṣṭhakeṣu

Compound koṣṭhaka -

Adverb -koṣṭhakam -koṣṭhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria