Declension table of koṣṭha

Deva

NeuterSingularDualPlural
Nominativekoṣṭham koṣṭhe koṣṭhāni
Vocativekoṣṭha koṣṭhe koṣṭhāni
Accusativekoṣṭham koṣṭhe koṣṭhāni
Instrumentalkoṣṭhena koṣṭhābhyām koṣṭhaiḥ
Dativekoṣṭhāya koṣṭhābhyām koṣṭhebhyaḥ
Ablativekoṣṭhāt koṣṭhābhyām koṣṭhebhyaḥ
Genitivekoṣṭhasya koṣṭhayoḥ koṣṭhānām
Locativekoṣṭhe koṣṭhayoḥ koṣṭheṣu

Compound koṣṭha -

Adverb -koṣṭham -koṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria